Astro Consultation

Library

Shree ganesh kavach

Shri Ganesh kavacha is in Sanskrit. It is from Ganesh Purana; is in Sanskrit. Benefits of Kavacha, Falashruti: as described in Shri Ganesh Kavacha. It is told to Goddess Gouri by Muni. If anybody wears it around his neck by writing it on Bhurg Patra; he becomes fearless. He has no fear from Ghosts, Demons and evil things. Removes fear from Ghosts, Body becomes Strong and healthy, if it is recited when we travel then travel becomes trouble free, Victory in war, debate. All difficulties and troubles are vanished. If recited 7 times every day for 21days then desires are satisfied. If recited before going to any important work then it becomes successful. If recited 21 times a day for 21 days then the devotee receives Moksha.

श्रीगणेशकवचम् 

गौर्युवाच ॥

एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहःखलाः ।

अतोऽस्य कण्ठे किंचित्वं रक्षार्थं बद्धुमर्हसि ॥ २ ॥

मुनिरुवाच ॥

अथ ध्यानम् ॥

ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे ।

त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।

द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं ।

तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥

इति ध्यानम् ॥ 

अथ कवचम्

विनायकः शिखां पातु परमात्मा परात्परः ।

अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।

नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५ ॥

जिह्वां पातु गणक्रीडाश्र्चिबुकं गिरिजासुतः ।

वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६ ॥

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।

गणेशस्तु मुखं कण्ठं पातु देवो गणंजयः ॥ ७ ॥

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।

हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥     

धराधरः पातु पार्श्रौ पृष्ठं विघ्नहरः शुभः ।

लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९ ॥

गणक्रीडो जानुजंघे ऊरु मंगलमूर्तिमान् ।

एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १० ॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।

अंगुलीश्र्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ ११ ॥

सर्वाङ्गानि मयुरेशो विश्र्वव्यापी सदाऽवतु ।

अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२ ॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥

दक्षिणस्यामुमापुत्रो नैर्ऋ्त्यां तु गणेश्र्वरः ।

प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४ ॥

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।

दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५ ॥

राक्षसाससुरवेतालग्रहभूतपिशाचतः ।

पाशांकुशधरः पातुः रजःसत्त्वतमः स्मृतिः ॥ १६ ॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम् ।

वपुर्धनं च धान्यं च गृहान् दाराः सुतान् सखीन् ॥ १७ ॥

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।

कपिलोऽजाविकं पातु गजाश्र्वान्विकटोऽवतु ॥ १८ ॥

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।

न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १९ ॥

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । 

यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥

युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् द्रुतम् ।

मारणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥ २१ ॥

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।

तत्तत्फमवाप्नोति साधको नात्र संशयः ॥ २२ ॥

एकविंशतिवारं च पठेत्तावद्दिनानि यः ।

कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ २३ ॥

राजदर्शनवेलायां पठेदेतत् त्रिवारतः ।

स राजानं वशं नीत्वा प्रकृतीश्र्च सभां जयेत् ॥ २४ ॥

इदं गणेशकवचं कश्यपेन समीरितम् ।

मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥ २५ ॥

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।

न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥

यस्यानेन कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।

राक्षसासुरवेतालदैत्यदानवसंभवा ॥ २७ ॥

॥ इति श्रीगणेशपुराणे गणेशकवचं संपूर्णम् ॥

eśhoti capalo daityān bālyepi nāśayatyaho |
agre kiṃ karma karteti na jāne munisattama ‖ 1 ‖

daityā nānāvidhā duśhṭāssādhu devadrumaḥ khalāḥ |
atosya kaṇṭhe kiñcittyaṃ rakśhāṃ sambaddhumarhasi ‖ 2 ‖

dhyāyet siṃhagataṃ vināyakamamuṃ digbāhu mādye yuge
tretāyāṃ tu mayūra vāhanamamuṃ śhaḍbāhukaṃ siddhidam | ī
dvāparetu gajānanaṃ yugabhujaṃ raktāṅgarāgaṃ vibhum turye
tu dvibhujaṃ sitāṅgaruciraṃ sarvārthadaṃ sarvadā ‖ 3 ‖

vināyaka śśikhāmpātu paramātmā parātparaḥ |
atisundara kāyastu mastakaṃ sumahotkaṭaḥ ‖ 4 ‖

lalāṭaṃ kaśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ |
nayane bālacandrastu gajāsyastyośhṭha pallavau ‖ 5 ‖

jihvāṃ pātu gajakrīḍaścubukaṃ girijāsutaḥ |
vācaṃ vināyakaḥ pātu dantān^^ rakśhatu durmukhaḥ ‖ 6 ‖

śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ |
gaṇeśastu mukhaṃ pātu kaṇṭhaṃ pātu gaṇādhipaḥ ‖ 7 ‖

skandhau pātu gajaskandhaḥ stane vighnavināśanaḥ |
hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān ‖ 8 ‖

dharādharaḥ pātu pārśvau pṛśhṭhaṃ vighnaharaśśubhaḥ |
liṅgaṃ guhyaṃ sadā pātu vakratuṇḍo mahābalaḥ ‖ 9 ‖

gajakrīḍo jānu jaṅgho ūrū maṅgaḻakīrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadāvatu ‖ 10 ‖

kśhipra prasādano bāhu pāṇī āśāprapūrakaḥ |
aṅguḻīśca nakhān pātu padmahasto rināśanaḥ ‖ 11 ‖

sarvāṅgāni mayūreśo viśvavyāpī sadāvatu |
anuktamapi yat sthānaṃ dhūmaketuḥ sadāvatu ‖ 12 ‖

āmodastvagrataḥ pātu pramodaḥ pṛśhṭhatovatu |
prācyāṃ rakśhatu buddhīśa āgneyyāṃ siddhidāyakaḥ ‖ 13 ‖

dakśhiṇasyāmumāputro naiṛtyāṃ tu gaṇeśvaraḥ |
pratīcyāṃ vighnahartā vyādvāyavyāṃ gajakarṇakaḥ ‖ 14 ‖

kauberyāṃ nidhipaḥ pāyādīśānyāviśanandanaḥ |
divāvyādekadanta stu rātrau sandhyāsu yaḥvighnahṛt ‖ 15 ‖

rākśhasāsura betāḻa graha bhūta piśācataḥ |
pāśāṅkuśadharaḥ pātu rajassattvatamassmṛtīḥ ‖ 16 ‖

GYānaṃ dharmaṃ ca lakśhmī ca lajjāṃ kīrtiṃ tathā kulam | ī
vapurdhanaṃ ca dhānyaṃ ca gṛhaṃ dārāssutānsakhīn ‖ 17 ‖

sarvāyudha dharaḥ pautrān mayūreśo vatāt sadā |
kapilo jānukaṃ pātu gajāśvān vikaṭovatu ‖ 18 ‖

bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayet sudhīḥ |
na bhayaṃ jāyate tasya yakśha rakśhaḥ piśācataḥ ‖ 19 ‖

trisandhyaṃ japate yastu vajrasāra tanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṃ labhet ‖ 20 ‖

yuddhakāle paṭhedyastu vijayaṃ cāpnuyāddhruvam |
māraṇoccāṭanākarśha stambha mohana karmaṇi ‖ 21 ‖

saptavāraṃ japedetaddanānāmekaviṃśatiḥ |
tattatphalamavāpnoti sādhako nātra saṃśayaḥ ‖ 22 ‖

ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṃ sadyo rāGYāvadhyaṃ ca mocayot ‖ 23 ‖

rājadarśana veḻāyāṃ paṭhedetat trivārataḥ |
sa rājānaṃ vaśaṃ nītvā prakṛtīśca sabhāṃ jayet ‖ 24 ‖

idaṃ gaṇeśakavacaṃ kaśyapena saviritam |
mudgalāya ca te nātha māṇḍavyāya maharśhaye ‖ 25 ‖

mahyaṃ sa prāha kṛpayā kavacaṃ sarva siddhidam |
na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubham ‖ 26 ‖

anenāsya kṛtā rakśhā na bādhāsya bhavet vyācit |
rākśhasāsura betāḻa daitya dānava sambhavāḥ ‖ 27 ‖

‖ iti śrī gaṇeśapurāṇe śrī gaṇeśa kavacaṃ sampūrṇam ‖

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.