Astro Consultation

Library

Panchmukhi hanuman Kavach

A Kavacham is addressed to this fierce form of Hanuman. It is not a Stotra in the normal sense of the word and instead it gives large amount of Tantric powers aimed at protection. Some people believe that this sloka should not be recited but used to worship the Five Faced Hanumanji.

It is written at the end of the Panchmukhi stotra that was taught by Rama to Sita as per her request. However, the first few lines show that this is a version taught by Garuda, where he mentions that it was created by the Lord of Lords.

 

 

 

 

Panchmukhi Hanuman Kavach

Temple Purohit » Mantras, Slokas & Stotras » Panchmukhi Hanuman Kavach

A Kavacham is addressed to this fierce form of Hanuman. It is not a Stotra in the normal sense of the word and instead it gives large amount of Tantric powers aimed at protection. Some people believe that this sloka should not be recited but used to worship the Five Faced Hanumanji.

It is written at the end of the Panchmukhi stotra that was taught by Rama to Sita as per her request. However, the first few lines show that this is a version taught by Garuda, where he mentions that it was created by the Lord of Lords.

 

Panchmukhi Hanuman Kavach in Hindi

श्रीगणेशाय नमः । ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः । गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजं । श्रीं शक्तिः । क्रौं कीलकं । क्रूं कवचं । क्रैं अस्त्राय फट् । इति दिग्बन्धः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥ पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥ अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥ पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥ उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥ ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥ जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥ खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥ भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥ प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥ सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् । पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशाङ्कशिखरं कपिराजवर्यम । पीताम्बरादिमुकुटैरूपशोभिताङ्गं पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥ मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥ ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥ १४॥ ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा । ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशङ्कराय स्वाहा । ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता । हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनीसुत इति कीलकम् । श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यसेत् । ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ वायुपुत्राय मध्यमाभ्यां नमः । ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । ॐ अञ्जनीसुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् । ॐ पञ्चमुखहनुमते अस्त्राय फट् । पञ्चमुखहनुमते स्वाहा । इति दिग्बन्धः । अथ ध्यानम् । वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् । अथ मन्त्रः । ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित- रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः । ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा । ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा । ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा । ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं ळंक्षं स्वाहा । इति दिग्बन्धः । ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा । ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा । ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा । ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा । ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा । ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा । भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह- परयन्त्रपरतन्त्रोच्चटनाय स्वाहा । सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा । इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥ द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥ चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥ षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥ अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥ दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥ निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥ ॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥

|| Shree Ganeshaya Namaha ||

om shree panchavadanaaya aanjaneyaaya namaha

om asya shree panchamukha hanumat mantrasya

brahmaa rushihi gaayatree Chandaha panchamukha viraaTa hanumaana devataa

hreem beejam shreem shaktihi kraum keelakam kroom kavacham kraim astraaya phat iti digbandhah

Shree Garuda uvaacha

 

Atha dhyaanam

pravakshyaami shruNu sarvaanga sundari |

yat krutam devedevana dhyaanam hanumatah priyam || 1 ||

panchavaktram mahaabheemam tripancha nayanairyutam |

baahubhih dashabhih yuktam sarvakaamaartha siddhidam || 2 ||

poorvam tu vaanaram vaktram koTisoorya samaprabham |

damshTraa karaala vadanam bhrukuTi kuTilekshaNam || 3 ||

asyaiva dakshiNam vaktram naarasimham mahaadbhutam |

atyugra tejovapusham bheeshaNam bhayanaashanam || 4 ||

pashchimam gaaruDam vaktram vakratunDam mahaabalam |

sarvanaaga prashamanam vishabhootaadi kruntanam || 5 ||

uttaram soukaram vaktram krushNam deeptam nabhopamam |

paataala simha vetaala jvara rogaadi kruntanam || 6 ||

oordhvam hayaananam ghoram daanava antakaram param |

yena vaktreNa viprendra taarakaakhyam mahaasuram || 7 ||

jaghaana sharaNam tatsyaat sarvashatru haram param |

dhyaatvaa panchamukham rudram hanumantam dayaanidhim || 8 ||

khaDgam trishoolam khaTvaangam paasham ankusha parvatam |

mushTim kaumodakeem vruksham dhaarayantam kamanDalum || 9 ||

bhindipaalam gyaanamudraam dashabhih muni pungavam |

etaani aayudha jaalaani dhaarayantam bhajaamyaham || 10 ||

pretaasana upavishTam tam sarvaabharaNa bhooshitam |

divya maalya ambara dharam divya gandha anulepanam || 11 ||

sarva aashcharya mayam devam hanumat vishvato mukham

panchaasyam achyutam aneka vichitra varNa vaktram shashaamka shikharaM kapiraajavaryam ||

peetaambaraadi mukuTai roopa shobhitaangam

pingaaksham aadyam anisham manasaa smaraami || 12 ||

markaTesham mahotsaaham sarvashatruharam param |

shatru samhara maam raksha shreeman aapadam uddhara || 13 ||

om harimarkaTa markaTa maMtraM idaM parilikhyati likhyati vaamatale |

yadi nashyati nashyati shatrukulaM yadi muMchati muMchati vaamalataa || 14 ||

oum harimarkaTaaya svaahaa ||

om namo bhagavate panchavadanaaya poorva kapimukhaaya sakalashatru samhaarakaaya svaahaa |

om namo bhagavate panchavadanaaya dakshiNa mukhaaya karaala vadanaaya narasimhaaya sakalabhoota pramathanaaya svaahaa |

om namo bhagavate panchavadanaaya pashchima mukhaaya garuDaananaaya sakala vishaharaaya svaahaa |

om namo bhagavate panchavadanaaya uttara mukhaaya aadi varaahaaya sakala sampat karaaya svaahaa |

om namo bhagavate panchavadanaaya oordhva mukhaaya hayagreevaaya sakalajana vashankaraaya svaahaa |

om asya shree panchamukha hanumat mantrasya

shree raamachandra rushihi anushTup Chandaha panchamukha veera hanumaan devataa |

hanumaan iti beejam | vaayuputra iti shaktihi | anjaneesuta iti keelakam |

shree raamadoota hanumat prasaada siddhyarthe jape viniyogaha |

iti rushyaadikam vinyasyet |

om anjaneesutaaya angushThaabhyaam namaha |

om rudramoortaye tarjaneebhyaam namaha |

om vaayuputraaya madhyamaabhyaam namaha |

om agnigarbhaaya anaamikaabhyaam namaha |

om raamadootaaya kanishThikaabhyaam namaha |

om panchamukha hanumate karatala karaprushThaabhyaam namaha |

iti karanyaasaha ||

om anjaneesutaaya hrudayaaya namaha |

om rudramoortaye shirase svaahaa |

om vaayuputraaya shikhaayai vashaT |

om agnigarbhaaya kavachaaya hum |

om raamadootaaya netratrayaaya voushaT |

om panchamukha hanumate astraaya phaT |

panchamukha hanumate svaahaa |

iti digbandhaha ||

Atha dhyaanam

vande vaanara naarasimha khagaraaT kroDaashva vakraanvitam

divyaalankaraNaM tripanchanayanam dedeepyamaanam ruchaa |

hastaabjairasikheTa pustaka sudhaa kumbha ankusha aadrim halam khaTvaangam

phaNibhooruham dhashabhujaM sarvaari veeraapaham ||

 

Atha mantraha 

om shree raamadootaaya aanjaneyaaya vaayuputraaya mahaabala paraakramaaya

seetaaduhkha nivaaraNaaya lankaadahana kaaraNaaya mahaabala prachanDaaya

phaalguna sakhaaya kolaahala sakala brahmaanDa vishvaroopaaya

saptasamudra nirlanghanaaya pingala nayanaaya amita vikramaaya

sooryabimba phalasevanaaya dushTa nivaaraNaaya drushTi niraalankrutaaya

sanjeevinee sanjeevitaangada lakshmaNa mahaakapi sainya praaNadaaya

dashakanTha vidhvamsanaaya raameshTaaya mahaaphaalguna sakhaaya

seetaasahita raama varapradaaya shaTprayoga aagama panchamukha veera hanuman mantra jape viniyogaha |

om harimarkaTa markaTaaya bam bam bam bam bam voushaT svaahaa |

om harimarkaTa markaTaaya pham pham pham pham pham phaT svaahaa |

om harimarkaTa markaTaaya khem khem khem khem khem maaraNaaya svaahaa |

om harimarkaTa markaTaaya lum lum lum lum lum aakarshita sakala sampatkaraaya svaahaa |

om harimarkaTa markaTaaya dham dham dham dham dham shatru stambhanaaya svaahaa |

om Tam Tam Tam Tam Tam koormamoortaye panchamukha veera hanumate parayantra paratantra uchchaaTanaaya svaahaa |

om kam kham gam gham ngyam – cham Cham jam jham nyam – Tam Tham Dam Dham Nam – tam tham dam dham nam – pam pham bam bham mam – yam ram lam vam – sham Sham sam ham – Lam ksham svaahaa |

iti digbandhaha |

om poorva kapimukhaaya panchamukha hanumate Tam Tam Tam Tam Tam sakalashatru samharaNaaya svaahaa |

om dakshiNa mukhaaya panchamukha hanumate karaala vadanaaya narasimhaaya om hraam hreem hroom hraim hraum hrah sakala bhootapreta damanaaya svaahaa |

om pashchima mukhaaya garuDaananaaya panchamukha hanumate mam mam mam mam mam sakala vishaharaaya svaahaa |

om uttara mukhaaya aadi varaahaaya lam lam lam lam lam nrusimhaaya neelakanTha moortaye panchamukha hanumate svaahaa |

om oordhva mukhaaya hayagreevaaya rum rum rum rum rum rudramoortaye sakala prayojana nirvaahakaaya svaahaa |

om anjanee sutaaya vaayu putraaya mahaa balaaya seetaa shoka nivaaraNaaya shree raamachandra krupaa paadukaaya mahaaveerya pramathanaaya brahmaanDa naathaaya kaamadaaya panchamukha veerahanumate svaahaa |

bhootapreta pishaacha brahmaraakshasa shaakinee Daakinya antarikSha graha parayantra paratantra uchchaaTanaaya svaahaa |

sakalaprayojana nirvaahakaaya panchamukhaveera hanumate shreeraamachandra vara prasaadaaya jam jam jam jam jam svaahaa |

idam kavacham paThitvaa tu mahaakavacham paThennaraha |

ekavaaram japet stotram sarvashatru nivaaraNam || 15 ||

dvivaaram tu paThennityam putra poutra pravardhanam |

trivaaram cha paThennityam sarvasampatkaram shubham || 16 ||

chaturvaaram paThennityam sarvaroga nivaaraNam |

pamchavaaram paThennityam sarvaloka vashamkaram || 17 ||

shaDvaaram cha paThennityam sarvadeva vashankaram |

saptavaaram paThennityam sarvasoubhaagya daayakam || 18 ||

ashTavaaram paThennityam ishTakaamaartha siddhidam |

navavaaram paThennityam raajabhogam avaapnuyaat || 19 ||

dashavaaram paThennityam trailokya gyaana darshanam |

rudraavruttim paThennityam sarvasiddhih bhavet dhruvam || 20 ||

nirbalo rogayuktashcha mahaavyaadhyaadi peeDitaha |

kavacha smaraNenaiva mahaabalam avaapnuyaat || 21 ||

Iti shree sudarshana samhitaayaam shreeraamachandra seetaa proktam
|| panchamukha hanumat kavacham sampoorNam |

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.