Astro Consultation

Library

Guru Kavach

The planet, which is considered as a good planet causes lot of problems, when it moves to some of the houses, especially first, third, fourth, sixth, eighth, tenth and twelfth from the moon. It stays in each house for one year. This Kavacha should be read on all Thursdays during that period to get rid of the problems.

अथ बृहस्पतिकवचम् 

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः I 

अनुष्टुप् छंदः I गुरुर्देवता I गं बीजं श्रीशक्तिः I 

क्लीं कीलकम् I गुरुपीडोपशमनार्थं जपे विनियोगः II 

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् I 

अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् II १ II 

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः I 

कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः II २ II 

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः I 

मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः II ३ II 

भुजावांगिरसः पातु करौ पातु शुभप्रदः I 

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः II ४ II 

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः I 

कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः II ५ II 

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा 

अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः II ६ II 

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः I 

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् II ७ II 

II इति श्रीब्र्ह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम् II

asya śrībṛhaspati kavacamahā mantrasya, īśvara ṛśhiḥ,
anuśhṭup Chandaḥ, bṛhaspatirdevatā,
gaṃ bījaṃ, śrīṃ śaktiḥ, klīṃ kīlakam,
bṛhaspati prasāda siddhyarthe jape viniyogaḥ ‖

dhyānam
abhīśhṭaphaladaṃ vande sarvaGYaṃ surapūjitam |
akśhamālādharaṃ śāntaṃ praṇamāmi bṛhaspatim ‖

atha bṛhaspati kavacam
bṛhaspatiḥ śiraḥ pātu lalāṭaṃ pātu me guruḥ |
karṇau suraguruḥ pātu netre mebhīśhṭadāyakaḥ ‖ 1 ‖

jihvāṃ pātu surācāryaḥ nāsaṃ me vedapāragaḥ |
mukhaṃ me pātu sarvaGYaḥ kaṇṭhaṃ me devatāguruḥ ‖ 2 ‖

bhujā vaṅgīrasaḥ pātu karau pātu śubhapradaḥ |
stanau me pātu vāgīśaḥ kukśhiṃ me śubhalakśhaṇaḥ ‖ 3 ‖

nābhiṃ devaguruḥ pātu madhyaṃ pātu sukhapradaḥ |
kaṭiṃ pātu jagadvandyaḥ ūrū me pātu vākpatiḥ ‖ 4 ‖

jānujaṅghe surācāryaḥ pādau viśvātmakaḥ sadā |
anyāni yāni cāṅgāni rakśhenme sarvato guruḥ ‖ 5 ‖

phalaśṛtiḥ
ityetatkavacaṃ divyaṃ trisandhyaṃ yaḥ paṭhennaraḥ |
sarvān kāmānavāpnoti sarvatra vijayī bhavet ‖

‖ iti śrī bṛhaspati kavacam ‖

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.