Astro Consultation

Library

Chandi Kavach

Chandi is considered as the most ferocious form of Adi Parashakti. Chandi is a Hindu Goddess and is the combined form of Mahakali, Lakshmi & Saraswati. Chandi is the supreme Goddess in Devi Mahatmya.

श्रीगणेशाय नमः ॥ 

अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः । 

अनुष्टुप् छंदः । चामुण्डा देवता । 

अंगन्यासोक्तमातरो बीजम् । दिग्बंधदेवतास्तत्त्वम् । 

श्रीजगदंबाप्रीत्यर्थे जपे विनियोगः । 

ॐनमश्र्चण्डिकायै । ॐमार्कण्डेय उवाच । 

ॐयद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । 

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥ 

ब्रह्मोवाच । 

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । 

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ 

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । 

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥ 

पंचमं स्कन्दमातेति षष्ठं कात्यायनीति च । 

सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ॥ ४ ॥ 

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । 

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥ 

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । 

विषमे दुर्गमे भयार्ताः शरणं गताः ॥ ६ ॥ 

न तेषां जायते किंचिदशुभं रणसंकटे । 

नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ ७ ॥ 

यैस्तु भक्त्या स्मृता नूनं तेषांम सिद्धिः प्रजायते । 

प्रेतसंस्था तु चामुण्डा वाराहि महिषासना ॥ ८ ॥ 

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना । 

माहेश्र्वरी वृषारुढा कौमारी शिखिवाहना ॥ ९ ॥ 

ब्राह्मी हंससमारुढा सर्वाभरणभूषिता । 

नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ १० ॥ 

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः । 

शंखं चक्रं गदां शक्तिं हलं मुसलायुधं ॥ ११ ॥ 

खेटकं तोमरं चैव परशुं पाशमेव च । 

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १२ ॥ 

दैत्यानां देहनाशाय भक्तानामभयाय च । 

धारयन्त्यायुधानीत्यं देवानां च हिताय वै ॥ १३ ॥ 

महाबले महोत्साहे महाभयविनाशिनि । 

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १४ ॥ 

प्राच्यां रक्षतु मामेन्द्री आग्नेय्यामग्निदेवता । 

दक्षिणेऽवतु वाराही नैर्ऋत्यां खङ्गधारिणी ॥ १५ ॥ 

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी । 

उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥ १६ ॥ 

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । 

एवं दश दिशो रक्षेचामुण्डा शववाहना ॥ १७ ॥ 

जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः । 

अजिता वामपार्श्र्वे तु दक्षिणे चापराजिता ॥ १८ ॥ 

शिखां मे द्योतिनी रक्षेदुमा मूर्घ्निं व्यवस्थिता । 

मालाधरी ललाटेच भ्रुवौ रक्षेद्यशस्विनी ॥ १९ ॥ 

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके । 

शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥ २० ॥ 

कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी । 

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ २१ ॥ 

अधरे चामृतकला जिह्वायां च सरस्वती । 

दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥ २२ ॥ 

घण्टिकां चित्रघण्टा च महामाया च तालुके । 

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगला ॥ २३ ॥ 

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी । 

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥ २४ ॥ 

खङ्गधारिण्युभौ स्कंधौ बाहू मे वज्रधारिणी । 

हस्तयोर्दण्डिनी रक्षेदम्बिका चांगुलीस्तथा ॥ २५ ॥ 

नखञ्छूलेश्र्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्र्वरी । 

स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥ २६ ॥ 

हृदये ललितादेवी उदरे शूलधारिणी । 

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्र्वरी तथा ॥ २७ ॥ 

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । 

भूतनाथा च मेढ्रं मे ऊरु महिषवाहिनी ॥ २८ ॥ 

जंघे महाबला प्रोक्ता सर्वकामप्रदायिनी । 

गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥ २९ ॥ 

पादांगुलीः श्रीर्मे रक्षेत्पादास्तलवासिनी । 

नखान्दंष्ट्राकराली च केशांश्र्चेवोर्ध्वकेशिनी ॥ ३० ॥ 

रोमकूपेषु कौबेरी त्वचं वागीश्र्वरी तथा । 

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ॥ ३१ ॥ 

अन्त्राणि कालरात्रिश्र्च पित्तं च मुकुटेक्ष्वरी । 

पद्मावती पद्मकोशे कफे चूडामणिस्तथा ॥ ३२ ॥ 

ज्वालामुखी नखज्वाला अभेद्या सर्वसंधिषु । 

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्र्वरी तथा ॥ ३३ ॥ 

अहंकार मनो बुद्धिं रक्ष मे धर्मचारिणि । 

प्राणापानौ तथा व्यानं समानोदानमेव च ॥ ३४ ॥ 

यशः कीर्ति च लक्ष्मीं च सदा रक्षतु वैष्णवी । 

गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥ ३५ ॥ 

पुत्रान् रक्षेन्महालक्ष्मीर्भार्या रक्षतु भैरवी । 

मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥ ३६ ॥ 

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु । 

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ३७ ॥ 

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । 

कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥ ३८ ॥ 

तत्र तत्रार्थलाभश्र्च विजयः सार्वकामिकः । 

यं यं कामयते कामं तं तं प्राप्नोति निश्र्चितम् ॥ ३९ ॥ 

परमैक्श्र्वर्यतुलं प्राप्स्यते भूतले पुमान् । 

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥ ४० ॥ 

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । 

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४१ ॥ 

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । 

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ ४२ ॥ 

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । 

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ ४३ ॥ 

स्थावरं जंगमं वापि कृत्रिमं चापि यद्विषम् । 

अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले ॥ ४४ ॥ 

भूचराः खेचराश्र्चैव जलजाश्र्चोपदेशिकाः । 

सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥ ४५ ॥ 

अन्तरिक्षचरा घोरा डाकिन्यश्र्च महाबलाः । 

ग्रहभूतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥ ४६ ॥ 

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः । 

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ४७ ॥ 

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । 

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ ४८ ॥ 

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । 

यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ४९ ॥ 

तावत्तिष्टति मेदिन्यां सन्ततिः पुत्रपौत्रिकी । 

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५० ॥ 

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५१ ॥ 

॥ इति श्रीवाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचम् संपूर्णम् ॥

.

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.